वैकुण्ठ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
സംബോധന
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
ദ്വിതീയാ
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
തൃതീയാ
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
ചതുർഥീ
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
പഞ്ചമീ
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ഷഷ്ഠീ
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
സപ്തമീ
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
സംബോധന
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
ദ്വിതീയാ
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
തൃതീയാ
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
ചതുർഥീ
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
പഞ്ചമീ
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ഷഷ്ഠീ
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
സപ്തമീ
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु


മറ്റുള്ളവ