वैकर्ण ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैकर्णः
वैकर्णौ
वैकर्णाः
സംബോധന
वैकर्ण
वैकर्णौ
वैकर्णाः
ദ്വിതീയാ
वैकर्णम्
वैकर्णौ
वैकर्णान्
തൃതീയാ
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
ചതുർഥീ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
പഞ്ചമീ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ഷഷ്ഠീ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
സപ്തമീ
वैकर्णे
वैकर्णयोः
वैकर्णेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैकर्णः
वैकर्णौ
वैकर्णाः
സംബോധന
वैकर्ण
वैकर्णौ
वैकर्णाः
ദ്വിതീയാ
वैकर्णम्
वैकर्णौ
वैकर्णान्
തൃതീയാ
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
ചതുർഥീ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
പഞ്ചമീ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ഷഷ്ഠീ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
സപ്തമീ
वैकर्णे
वैकर्णयोः
वैकर्णेषु