वैकथिकी શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैकथिकी
वैकथिक्यौ
वैकथिक्यः
સંબોધન
वैकथिकि
वैकथिक्यौ
वैकथिक्यः
દ્વિતીયા
वैकथिकीम्
वैकथिक्यौ
वैकथिकीः
તૃતીયા
वैकथिक्या
वैकथिकीभ्याम्
वैकथिकीभिः
ચતુર્થી
वैकथिक्यै
वैकथिकीभ्याम्
वैकथिकीभ्यः
પંચમી
वैकथिक्याः
वैकथिकीभ्याम्
वैकथिकीभ्यः
ષષ્ઠી
वैकथिक्याः
वैकथिक्योः
वैकथिकीनाम्
સપ્તમી
वैकथिक्याम्
वैकथिक्योः
वैकथिकीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैकथिकी
वैकथिक्यौ
वैकथिक्यः
સંબોધન
वैकथिकि
वैकथिक्यौ
वैकथिक्यः
દ્વિતીયા
वैकथिकीम्
वैकथिक्यौ
वैकथिकीः
તૃતીયા
वैकथिक्या
वैकथिकीभ्याम्
वैकथिकीभिः
ચતુર્થી
वैकथिक्यै
वैकथिकीभ्याम्
वैकथिकीभ्यः
પંચમી
वैकथिक्याः
वैकथिकीभ्याम्
वैकथिकीभ्यः
ષષ્ઠી
वैकथिक्याः
वैकथिक्योः
वैकथिकीनाम्
સપ્તમી
वैकथिक्याम्
वैकथिक्योः
वैकथिकीषु


અન્ય