वैकथिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैकथिकः
वैकथिकौ
वैकथिकाः
સંબોધન
वैकथिक
वैकथिकौ
वैकथिकाः
દ્વિતીયા
वैकथिकम्
वैकथिकौ
वैकथिकान्
તૃતીયા
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ચતુર્થી
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
પંચમી
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ષષ્ઠી
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
સપ્તમી
वैकथिके
वैकथिकयोः
वैकथिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैकथिकः
वैकथिकौ
वैकथिकाः
સંબોધન
वैकथिक
वैकथिकौ
वैकथिकाः
દ્વિતીયા
वैकथिकम्
वैकथिकौ
वैकथिकान्
તૃતીયા
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ચતુર્થી
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
પંચમી
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ષષ્ઠી
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
સપ્તમી
वैकथिके
वैकथिकयोः
वैकथिकेषु
અન્ય