वैकथिक ശബ്ദ രൂപ്

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैकथिकम्
वैकथिके
वैकथिकानि
സംബോധന
वैकथिक
वैकथिके
वैकथिकानि
ദ്വിതീയാ
वैकथिकम्
वैकथिके
वैकथिकानि
തൃതീയാ
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ചതുർഥീ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
പഞ്ചമീ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ഷഷ്ഠീ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
സപ്തമീ
वैकथिके
वैकथिकयोः
वैकथिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैकथिकम्
वैकथिके
वैकथिकानि
സംബോധന
वैकथिक
वैकथिके
वैकथिकानि
ദ്വിതീയാ
वैकथिकम्
वैकथिके
वैकथिकानि
തൃതീയാ
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
ചതുർഥീ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
പഞ്ചമീ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ഷഷ്ഠീ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
സപ്തമീ
वैकथिके
वैकथिकयोः
वैकथिकेषु


മറ്റുള്ളവ