वेसितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेसितव्यः
वेसितव्यौ
वेसितव्याः
സംബോധന
वेसितव्य
वेसितव्यौ
वेसितव्याः
ദ്വിതീയാ
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
തൃതീയാ
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ചതുർഥീ
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
പഞ്ചമീ
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ഷഷ്ഠീ
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
സപ്തമീ
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेसितव्यः
वेसितव्यौ
वेसितव्याः
സംബോധന
वेसितव्य
वेसितव्यौ
वेसितव्याः
ദ്വിതീയാ
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
തൃതീയാ
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ചതുർഥീ
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
പഞ്ചമീ
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ഷഷ്ഠീ
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
സപ്തമീ
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
മറ്റുള്ളവ