वेसित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेसितः
वेसितौ
वेसिताः
સંબોધન
वेसित
वेसितौ
वेसिताः
દ્વિતીયા
वेसितम्
वेसितौ
वेसितान्
તૃતીયા
वेसितेन
वेसिताभ्याम्
वेसितैः
ચતુર્થી
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
પંચમી
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
ષષ્ઠી
वेसितस्य
वेसितयोः
वेसितानाम्
સપ્તમી
वेसिते
वेसितयोः
वेसितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेसितः
वेसितौ
वेसिताः
સંબોધન
वेसित
वेसितौ
वेसिताः
દ્વિતીયા
वेसितम्
वेसितौ
वेसितान्
તૃતીયા
वेसितेन
वेसिताभ्याम्
वेसितैः
ચતુર્થી
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
પંચમી
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
ષષ્ઠી
वेसितस्य
वेसितयोः
वेसितानाम्
સપ્તમી
वेसिते
वेसितयोः
वेसितेषु


અન્ય