वेष्टितव्य ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
സംബോധന
वेष्टितव्य
वेष्टितव्ये
वेष्टितव्यानि
ദ്വിതീയാ
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
തൃതീയാ
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
ചതുർഥീ
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
പഞ്ചമീ
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ഷഷ്ഠീ
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
സപ്തമീ
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
സംബോധന
वेष्टितव्य
वेष्टितव्ये
वेष्टितव्यानि
ദ്വിതീയാ
वेष्टितव्यम्
वेष्टितव्ये
वेष्टितव्यानि
തൃതീയാ
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
ചതുർഥീ
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
പഞ്ചമീ
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ഷഷ്ഠീ
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
സപ്തമീ
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु
മറ്റുള്ളവ