वेष्टित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टितः
वेष्टितौ
वेष्टिताः
સંબોધન
वेष्टित
वेष्टितौ
वेष्टिताः
દ્વિતીયા
वेष्टितम्
वेष्टितौ
वेष्टितान्
તૃતીયા
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
ચતુર્થી
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
પંચમી
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
ષષ્ઠી
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
સપ્તમી
वेष्टिते
वेष्टितयोः
वेष्टितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टितः
वेष्टितौ
वेष्टिताः
સંબોધન
वेष्टित
वेष्टितौ
वेष्टिताः
દ્વિતીયા
वेष्टितम्
वेष्टितौ
वेष्टितान्
તૃતીયા
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
ચતુર્થી
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
પંચમી
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
ષષ્ઠી
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
સપ્તમી
वेष्टिते
वेष्टितयोः
वेष्टितेषु
અન્ય