वेष्टमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
സംബോധന
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ദ്വിതീയാ
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
തൃതീയാ
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ചതുർഥീ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
പഞ്ചമീ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ഷഷ്ഠീ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
സപ്തമീ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
സംബോധന
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ദ്വിതീയാ
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
തൃതീയാ
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ചതുർഥീ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
പഞ്ചമീ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ഷഷ്ഠീ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
സപ്തമീ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
മറ്റുള്ളവ