वेष्टनीय શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
સંબોધન
वेष्टनीय
वेष्टनीये
वेष्टनीयानि
દ્વિતીયા
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
તૃતીયા
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
ચતુર્થી
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
પંચમી
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ષષ્ઠી
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
સપ્તમી
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
સંબોધન
वेष्टनीय
वेष्टनीये
वेष्टनीयानि
દ્વિતીયા
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
તૃતીયા
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
ચતુર્થી
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
પંચમી
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ષષ્ઠી
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
સપ્તમી
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
અન્ય