वेष्टक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टकः
वेष्टकौ
वेष्टकाः
સંબોધન
वेष्टक
वेष्टकौ
वेष्टकाः
દ્વિતીયા
वेष्टकम्
वेष्टकौ
वेष्टकान्
તૃતીયા
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
ચતુર્થી
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
પંચમી
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
ષષ્ઠી
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
સપ્તમી
वेष्टके
वेष्टकयोः
वेष्टकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टकः
वेष्टकौ
वेष्टकाः
સંબોધન
वेष्टक
वेष्टकौ
वेष्टकाः
દ્વિતીયા
वेष्टकम्
वेष्टकौ
वेष्टकान्
તૃતીયા
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
ચતુર્થી
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
પંચમી
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
ષષ્ઠી
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
સપ્તમી
वेष्टके
वेष्टकयोः
वेष्टकेषु
અન્ય