वेष्ट ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टः
वेष्टौ
वेष्टाः
സംബോധന
वेष्ट
वेष्टौ
वेष्टाः
ദ്വിതീയാ
वेष्टम्
वेष्टौ
वेष्टान्
തൃതീയാ
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ചതുർഥീ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
പഞ്ചമീ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ഷഷ്ഠീ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
സപ്തമീ
वेष्टे
वेष्टयोः
वेष्टेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टः
वेष्टौ
वेष्टाः
സംബോധന
वेष्ट
वेष्टौ
वेष्टाः
ദ്വിതീയാ
वेष्टम्
वेष्टौ
वेष्टान्
തൃതീയാ
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ചതുർഥീ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
പഞ്ചമീ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ഷഷ്ഠീ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
സപ്തമീ
वेष्टे
वेष्टयोः
वेष्टेषु
മറ്റുള്ളവ