वेशन्त ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेशन्तः
वेशन्तौ
वेशन्ताः
സംബോധന
वेशन्त
वेशन्तौ
वेशन्ताः
ദ്വിതീയാ
वेशन्तम्
वेशन्तौ
वेशन्तान्
തൃതീയാ
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ചതുർഥീ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
പഞ്ചമീ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ഷഷ്ഠീ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
സപ്തമീ
वेशन्ते
वेशन्तयोः
वेशन्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेशन्तः
वेशन्तौ
वेशन्ताः
സംബോധന
वेशन्त
वेशन्तौ
वेशन्ताः
ദ്വിതീയാ
वेशन्तम्
वेशन्तौ
वेशन्तान्
തൃതീയാ
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ചതുർഥീ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
പഞ്ചമീ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ഷഷ്ഠീ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
സപ്തമീ
वेशन्ते
वेशन्तयोः
वेशन्तेषु