वेशनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेशनीयः
वेशनीयौ
वेशनीयाः
സംബോധന
वेशनीय
वेशनीयौ
वेशनीयाः
ദ്വിതീയാ
वेशनीयम्
वेशनीयौ
वेशनीयान्
തൃതീയാ
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ചതുർഥീ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
പഞ്ചമീ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ഷഷ്ഠീ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
സപ്തമീ
वेशनीये
वेशनीययोः
वेशनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेशनीयः
वेशनीयौ
वेशनीयाः
സംബോധന
वेशनीय
वेशनीयौ
वेशनीयाः
ദ്വിതീയാ
वेशनीयम्
वेशनीयौ
वेशनीयान्
തൃതീയാ
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
ചതുർഥീ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
പഞ്ചമീ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ഷഷ്ഠീ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
സപ്തമീ
वेशनीये
वेशनीययोः
वेशनीयेषु


മറ്റുള്ളവ