वेशक শব্দ ৰূপ
(ক্লীৱলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेशकम्
वेशके
वेशकानि
সম্বোধন
वेशक
वेशके
वेशकानि
দ্বিতীয়া
वेशकम्
वेशके
वेशकानि
তৃতীয়া
वेशकेन
वेशकाभ्याम्
वेशकैः
চতুৰ্থী
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
পঞ্চমী
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ষষ্ঠী
वेशकस्य
वेशकयोः
वेशकानाम्
সপ্তমী
वेशके
वेशकयोः
वेशकेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वेशकम्
वेशके
वेशकानि
সম্বোধন
वेशक
वेशके
वेशकानि
দ্বিতীয়া
वेशकम्
वेशके
वेशकानि
তৃতীয়া
वेशकेन
वेशकाभ्याम्
वेशकैः
চতুৰ্থী
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
পঞ্চমী
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ষষ্ঠী
वेशकस्य
वेशकयोः
वेशकानाम्
সপ্তমী
वेशके
वेशकयोः
वेशकेषु
অন্য