वेश শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेशः
वेशौ
वेशाः
সম্বোধন
वेश
वेशौ
वेशाः
দ্বিতীয়া
वेशम्
वेशौ
वेशान्
তৃতীয়া
वेशेन
वेशाभ्याम्
वेशैः
চতুৰ্থী
वेशाय
वेशाभ्याम्
वेशेभ्यः
পঞ্চমী
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ষষ্ঠী
वेशस्य
वेशयोः
वेशानाम्
সপ্তমী
वेशे
वेशयोः
वेशेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वेशः
वेशौ
वेशाः
সম্বোধন
वेश
वेशौ
वेशाः
দ্বিতীয়া
वेशम्
वेशौ
वेशान्
তৃতীয়া
वेशेन
वेशाभ्याम्
वेशैः
চতুৰ্থী
वेशाय
वेशाभ्याम्
वेशेभ्यः
পঞ্চমী
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ষষ্ঠী
वेशस्य
वेशयोः
वेशानाम्
সপ্তমী
वेशे
वेशयोः
वेशेषु