वेवितव्या શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेवितव्या
वेवितव्ये
वेवितव्याः
સંબોધન
वेवितव्ये
वेवितव्ये
वेवितव्याः
દ્વિતીયા
वेवितव्याम्
वेवितव्ये
वेवितव्याः
તૃતીયા
वेवितव्यया
वेवितव्याभ्याम्
वेवितव्याभिः
ચતુર્થી
वेवितव्यायै
वेवितव्याभ्याम्
वेवितव्याभ्यः
પંચમી
वेवितव्यायाः
वेवितव्याभ्याम्
वेवितव्याभ्यः
ષષ્ઠી
वेवितव्यायाः
वेवितव्ययोः
वेवितव्यानाम्
સપ્તમી
वेवितव्यायाम्
वेवितव्ययोः
वेवितव्यासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेवितव्या
वेवितव्ये
वेवितव्याः
સંબોધન
वेवितव्ये
वेवितव्ये
वेवितव्याः
દ્વિતીયા
वेवितव्याम्
वेवितव्ये
वेवितव्याः
તૃતીયા
वेवितव्यया
वेवितव्याभ्याम्
वेवितव्याभिः
ચતુર્થી
वेवितव्यायै
वेवितव्याभ्याम्
वेवितव्याभ्यः
પંચમી
वेवितव्यायाः
वेवितव्याभ्याम्
वेवितव्याभ्यः
ષષ્ઠી
वेवितव्यायाः
वेवितव्ययोः
वेवितव्यानाम्
સપ્તમી
वेवितव्यायाम्
वेवितव्ययोः
वेवितव्यासु


અન્ય