वेवितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेवितव्यः
वेवितव्यौ
वेवितव्याः
સંબોધન
वेवितव्य
वेवितव्यौ
वेवितव्याः
દ્વિતીયા
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
તૃતીયા
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ચતુર્થી
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
પંચમી
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ષષ્ઠી
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
સપ્તમી
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेवितव्यः
वेवितव्यौ
वेवितव्याः
સંબોધન
वेवितव्य
वेवितव्यौ
वेवितव्याः
દ્વિતીયા
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
તૃતીયા
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ચતુર્થી
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
પંચમી
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ષષ્ઠી
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
સપ્તમી
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु


અન્ય