वेविजान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेविजानः
वेविजानौ
वेविजानाः
સંબોધન
वेविजान
वेविजानौ
वेविजानाः
દ્વિતીયા
वेविजानम्
वेविजानौ
वेविजानान्
તૃતીયા
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ચતુર્થી
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
પંચમી
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ષષ્ઠી
वेविजानस्य
वेविजानयोः
वेविजानानाम्
સપ્તમી
वेविजाने
वेविजानयोः
वेविजानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेविजानः
वेविजानौ
वेविजानाः
સંબોધન
वेविजान
वेविजानौ
वेविजानाः
દ્વિતીયા
वेविजानम्
वेविजानौ
वेविजानान्
તૃતીયા
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ચતુર્થી
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
પંચમી
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ષષ્ઠી
वेविजानस्य
वेविजानयोः
वेविजानानाम्
સપ્તમી
वेविजाने
वेविजानयोः
वेविजानेषु
અન્ય