वेविजान શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेविजानम्
वेविजाने
वेविजानानि
સંબોધન
वेविजान
वेविजाने
वेविजानानि
દ્વિતીયા
वेविजानम्
वेविजाने
वेविजानानि
તૃતીયા
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ચતુર્થી
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
પંચમી
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ષષ્ઠી
वेविजानस्य
वेविजानयोः
वेविजानानाम्
સપ્તમી
वेविजाने
वेविजानयोः
वेविजानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेविजानम्
वेविजाने
वेविजानानि
સંબોધન
वेविजान
वेविजाने
वेविजानानि
દ્વિતીયા
वेविजानम्
वेविजाने
वेविजानानि
તૃતીયા
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ચતુર્થી
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
પંચમી
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ષષ્ઠી
वेविजानस्य
वेविजानयोः
वेविजानानाम्
સપ્તમી
वेविजाने
वेविजानयोः
वेविजानेषु
અન્ય