वेलयितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
સંબોધન
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
દ્વિતીયા
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
તૃતીયા
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
ચતુર્થી
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
પંચમી
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ષષ્ઠી
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
સપ્તમી
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
સંબોધન
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
દ્વિતીયા
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
તૃતીયા
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
ચતુર્થી
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
પંચમી
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ષષ્ઠી
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
સપ્તમી
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु


અન્ય