वेलनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेलनीयः
वेलनीयौ
वेलनीयाः
સંબોધન
वेलनीय
वेलनीयौ
वेलनीयाः
દ્વિતીયા
वेलनीयम्
वेलनीयौ
वेलनीयान्
તૃતીયા
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
ચતુર્થી
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
પંચમી
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
ષષ્ઠી
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
સપ્તમી
वेलनीये
वेलनीययोः
वेलनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेलनीयः
वेलनीयौ
वेलनीयाः
સંબોધન
वेलनीय
वेलनीयौ
वेलनीयाः
દ્વિતીયા
वेलनीयम्
वेलनीयौ
वेलनीयान्
તૃતીયા
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
ચતુર્થી
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
પંચમી
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
ષષ્ઠી
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
સપ્તમી
वेलनीये
वेलनीययोः
वेलनीयेषु


અન્ય