वेपित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेपितः
वेपितौ
वेपिताः
സംബോധന
वेपित
वेपितौ
वेपिताः
ദ്വിതീയാ
वेपितम्
वेपितौ
वेपितान्
തൃതീയാ
वेपितेन
वेपिताभ्याम्
वेपितैः
ചതുർഥീ
वेपिताय
वेपिताभ्याम्
वेपितेभ्यः
പഞ്ചമീ
वेपितात् / वेपिताद्
वेपिताभ्याम्
वेपितेभ्यः
ഷഷ്ഠീ
वेपितस्य
वेपितयोः
वेपितानाम्
സപ്തമീ
वेपिते
वेपितयोः
वेपितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेपितः
वेपितौ
वेपिताः
സംബോധന
वेपित
वेपितौ
वेपिताः
ദ്വിതീയാ
वेपितम्
वेपितौ
वेपितान्
തൃതീയാ
वेपितेन
वेपिताभ्याम्
वेपितैः
ചതുർഥീ
वेपिताय
वेपिताभ्याम्
वेपितेभ्यः
പഞ്ചമീ
वेपितात् / वेपिताद्
वेपिताभ्याम्
वेपितेभ्यः
ഷഷ്ഠീ
वेपितस्य
वेपितयोः
वेपितानाम्
സപ്തമീ
वेपिते
वेपितयोः
वेपितेषु
മറ്റുള്ളവ