वेपयितव्या ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेपयितव्या
वेपयितव्ये
वेपयितव्याः
സംബോധന
वेपयितव्ये
वेपयितव्ये
वेपयितव्याः
ദ്വിതീയാ
वेपयितव्याम्
वेपयितव्ये
वेपयितव्याः
തൃതീയാ
वेपयितव्यया
वेपयितव्याभ्याम्
वेपयितव्याभिः
ചതുർഥീ
वेपयितव्यायै
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
പഞ്ചമീ
वेपयितव्यायाः
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
ഷഷ്ഠീ
वेपयितव्यायाः
वेपयितव्ययोः
वेपयितव्यानाम्
സപ്തമീ
वेपयितव्यायाम्
वेपयितव्ययोः
वेपयितव्यासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेपयितव्या
वेपयितव्ये
वेपयितव्याः
സംബോധന
वेपयितव्ये
वेपयितव्ये
वेपयितव्याः
ദ്വിതീയാ
वेपयितव्याम्
वेपयितव्ये
वेपयितव्याः
തൃതീയാ
वेपयितव्यया
वेपयितव्याभ्याम्
वेपयितव्याभिः
ചതുർഥീ
वेपयितव्यायै
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
പഞ്ചമീ
वेपयितव्यायाः
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
ഷഷ്ഠീ
वेपयितव्यायाः
वेपयितव्ययोः
वेपयितव्यानाम्
സപ്തമീ
वेपयितव्यायाम्
वेपयितव्ययोः
वेपयितव्यासु
മറ്റുള്ളവ