वेनितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेनितव्यः
वेनितव्यौ
वेनितव्याः
સંબોધન
वेनितव्य
वेनितव्यौ
वेनितव्याः
દ્વિતીયા
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
તૃતીયા
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
ચતુર્થી
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
પંચમી
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
ષષ્ઠી
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
સપ્તમી
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेनितव्यः
वेनितव्यौ
वेनितव्याः
સંબોધન
वेनितव्य
वेनितव्यौ
वेनितव्याः
દ્વિતીયા
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
તૃતીયા
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
ચતુર્થી
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
પંચમી
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
ષષ્ઠી
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
સપ્તમી
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
અન્ય