वेननीय શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेननीयम्
वेननीये
वेननीयानि
સંબોધન
वेननीय
वेननीये
वेननीयानि
દ્વિતીયા
वेननीयम्
वेननीये
वेननीयानि
તૃતીયા
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
ચતુર્થી
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
પંચમી
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
ષષ્ઠી
वेननीयस्य
वेननीययोः
वेननीयानाम्
સપ્તમી
वेननीये
वेननीययोः
वेननीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेननीयम्
वेननीये
वेननीयानि
સંબોધન
वेननीय
वेननीये
वेननीयानि
દ્વિતીયા
वेननीयम्
वेननीये
वेननीयानि
તૃતીયા
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
ચતુર્થી
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
પંચમી
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
ષષ્ઠી
वेननीयस्य
वेननीययोः
वेननीयानाम्
સપ્તમી
वेननीये
वेननीययोः
वेननीयेषु
અન્ય