वेधितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेधितव्यः
वेधितव्यौ
वेधितव्याः
સંબોધન
वेधितव्य
वेधितव्यौ
वेधितव्याः
દ્વિતીયા
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
તૃતીયા
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ચતુર્થી
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
પંચમી
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ષષ્ઠી
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
સપ્તમી
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेधितव्यः
वेधितव्यौ
वेधितव्याः
સંબોધન
वेधितव्य
वेधितव्यौ
वेधितव्याः
દ્વિતીયા
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
તૃતીયા
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ચતુર્થી
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
પંચમી
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ષષ્ઠી
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
સપ્તમી
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु


અન્ય