वेधनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेधनीयः
वेधनीयौ
वेधनीयाः
સંબોધન
वेधनीय
वेधनीयौ
वेधनीयाः
દ્વિતીયા
वेधनीयम्
वेधनीयौ
वेधनीयान्
તૃતીયા
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
ચતુર્થી
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
પંચમી
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
ષષ્ઠી
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
સપ્તમી
वेधनीये
वेधनीययोः
वेधनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेधनीयः
वेधनीयौ
वेधनीयाः
સંબોધન
वेधनीय
वेधनीयौ
वेधनीयाः
દ્વિતીયા
वेधनीयम्
वेधनीयौ
वेधनीयान्
તૃતીયા
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
ચતુર્થી
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
પંચમી
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
ષષ્ઠી
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
સપ્તમી
वेधनीये
वेधनीययोः
वेधनीयेषु


અન્ય