वेधक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेधकः
वेधकौ
वेधकाः
സംബോധന
वेधक
वेधकौ
वेधकाः
ദ്വിതീയാ
वेधकम्
वेधकौ
वेधकान्
തൃതീയാ
वेधकेन
वेधकाभ्याम्
वेधकैः
ചതുർഥീ
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
പഞ്ചമീ
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
ഷഷ്ഠീ
वेधकस्य
वेधकयोः
वेधकानाम्
സപ്തമീ
वेधके
वेधकयोः
वेधकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेधकः
वेधकौ
वेधकाः
സംബോധന
वेधक
वेधकौ
वेधकाः
ദ്വിതീയാ
वेधकम्
वेधकौ
वेधकान्
തൃതീയാ
वेधकेन
वेधकाभ्याम्
वेधकैः
ചതുർഥീ
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
പഞ്ചമീ
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
ഷഷ്ഠീ
वेधकस्य
वेधकयोः
वेधकानाम्
സപ്തമീ
वेधके
वेधकयोः
वेधकेषु


മറ്റുള്ളവ