वेध શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेधः
वेधौ
वेधाः
સંબોધન
वेध
वेधौ
वेधाः
દ્વિતીયા
वेधम्
वेधौ
वेधान्
તૃતીયા
वेधेन
वेधाभ्याम्
वेधैः
ચતુર્થી
वेधाय
वेधाभ्याम्
वेधेभ्यः
પંચમી
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
ષષ્ઠી
वेधस्य
वेधयोः
वेधानाम्
સપ્તમી
वेधे
वेधयोः
वेधेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेधः
वेधौ
वेधाः
સંબોધન
वेध
वेधौ
वेधाः
દ્વિતીયા
वेधम्
वेधौ
वेधान्
તૃતીયા
वेधेन
वेधाभ्याम्
वेधैः
ચતુર્થી
वेधाय
वेधाभ्याम्
वेधेभ्यः
પંચમી
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
ષષ્ઠી
वेधस्य
वेधयोः
वेधानाम्
સપ્તમી
वेधे
वेधयोः
वेधेषु
અન્ય