वेदितव्या ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेदितव्या
वेदितव्ये
वेदितव्याः
സംബോധന
वेदितव्ये
वेदितव्ये
वेदितव्याः
ദ്വിതീയാ
वेदितव्याम्
वेदितव्ये
वेदितव्याः
തൃതീയാ
वेदितव्यया
वेदितव्याभ्याम्
वेदितव्याभिः
ചതുർഥീ
वेदितव्यायै
वेदितव्याभ्याम्
वेदितव्याभ्यः
പഞ്ചമീ
वेदितव्यायाः
वेदितव्याभ्याम्
वेदितव्याभ्यः
ഷഷ്ഠീ
वेदितव्यायाः
वेदितव्ययोः
वेदितव्यानाम्
സപ്തമീ
वेदितव्यायाम्
वेदितव्ययोः
वेदितव्यासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेदितव्या
वेदितव्ये
वेदितव्याः
സംബോധന
वेदितव्ये
वेदितव्ये
वेदितव्याः
ദ്വിതീയാ
वेदितव्याम्
वेदितव्ये
वेदितव्याः
തൃതീയാ
वेदितव्यया
वेदितव्याभ्याम्
वेदितव्याभिः
ചതുർഥീ
वेदितव्यायै
वेदितव्याभ्याम्
वेदितव्याभ्यः
പഞ്ചമീ
वेदितव्यायाः
वेदितव्याभ्याम्
वेदितव्याभ्यः
ഷഷ്ഠീ
वेदितव्यायाः
वेदितव्ययोः
वेदितव्यानाम्
സപ്തമീ
वेदितव्यायाम्
वेदितव्ययोः
वेदितव्यासु
മറ്റുള്ളവ