वेदान्त શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेदान्तः
वेदान्तौ
वेदान्ताः
સંબોધન
वेदान्त
वेदान्तौ
वेदान्ताः
દ્વિતીયા
वेदान्तम्
वेदान्तौ
वेदान्तान्
તૃતીયા
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ચતુર્થી
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
પંચમી
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ષષ્ઠી
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
સપ્તમી
वेदान्ते
वेदान्तयोः
वेदान्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेदान्तः
वेदान्तौ
वेदान्ताः
સંબોધન
वेदान्त
वेदान्तौ
वेदान्ताः
દ્વિતીયા
वेदान्तम्
वेदान्तौ
वेदान्तान्
તૃતીયા
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ચતુર્થી
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
પંચમી
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ષષ્ઠી
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
સપ્તમી
वेदान्ते
वेदान्तयोः
वेदान्तेषु