वेदमन्त्र ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
സംബോധന
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ദ്വിതീയാ
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
തൃതീയാ
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ചതുർഥീ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
പഞ്ചമീ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ഷഷ്ഠീ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
സപ്തമീ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
സംബോധന
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ദ്വിതീയാ
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
തൃതീയാ
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ചതുർഥീ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
പഞ്ചമീ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ഷഷ്ഠീ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
സപ്തമീ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु