वेदमन्त्र શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
સંબોધન
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
દ્વિતીયા
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
તૃતીયા
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ચતુર્થી
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
પંચમી
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ષષ્ઠી
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
સપ્તમી
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
સંબોધન
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
દ્વિતીયા
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
તૃતીયા
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ચતુર્થી
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
પંચમી
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ષષ્ઠી
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
સપ્તમી
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु