वेथ्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथ्यः
वेथ्यौ
वेथ्याः
સંબોધન
वेथ्य
वेथ्यौ
वेथ्याः
દ્વિતીયા
वेथ्यम्
वेथ्यौ
वेथ्यान्
તૃતીયા
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
ચતુર્થી
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
પંચમી
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
ષષ્ઠી
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
સપ્તમી
वेथ्ये
वेथ्ययोः
वेथ्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेथ्यः
वेथ्यौ
वेथ्याः
સંબોધન
वेथ्य
वेथ्यौ
वेथ्याः
દ્વિતીયા
वेथ्यम्
वेथ्यौ
वेथ्यान्
તૃતીયા
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
ચતુર્થી
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
પંચમી
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
ષષ્ઠી
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
સપ્તમી
वेथ्ये
वेथ्ययोः
वेथ्येषु


અન્ય