वेथमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथमानः
वेथमानौ
वेथमानाः
સંબોધન
वेथमान
वेथमानौ
वेथमानाः
દ્વિતીયા
वेथमानम्
वेथमानौ
वेथमानान्
તૃતીયા
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ચતુર્થી
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
પંચમી
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ષષ્ઠી
वेथमानस्य
वेथमानयोः
वेथमानानाम्
સપ્તમી
वेथमाने
वेथमानयोः
वेथमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेथमानः
वेथमानौ
वेथमानाः
સંબોધન
वेथमान
वेथमानौ
वेथमानाः
દ્વિતીયા
वेथमानम्
वेथमानौ
वेथमानान्
તૃતીયા
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ચતુર્થી
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
પંચમી
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ષષ્ઠી
वेथमानस्य
वेथमानयोः
वेथमानानाम्
સપ્તમી
वेथमाने
वेथमानयोः
वेथमानेषु


અન્ય