वेथक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेथकः
वेथकौ
वेथकाः
സംബോധന
वेथक
वेथकौ
वेथकाः
ദ്വിതീയാ
वेथकम्
वेथकौ
वेथकान्
തൃതീയാ
वेथकेन
वेथकाभ्याम्
वेथकैः
ചതുർഥീ
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
പഞ്ചമീ
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ഷഷ്ഠീ
वेथकस्य
वेथकयोः
वेथकानाम्
സപ്തമീ
वेथके
वेथकयोः
वेथकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेथकः
वेथकौ
वेथकाः
സംബോധന
वेथक
वेथकौ
वेथकाः
ദ്വിതീയാ
वेथकम्
वेथकौ
वेथकान्
തൃതീയാ
वेथकेन
वेथकाभ्याम्
वेथकैः
ചതുർഥീ
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
പഞ്ചമീ
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ഷഷ്ഠീ
वेथकस्य
वेथकयोः
वेथकानाम्
സപ്തമീ
वेथके
वेथकयोः
वेथकेषु
മറ്റുള്ളവ