वेथक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथकः
वेथकौ
वेथकाः
સંબોધન
वेथक
वेथकौ
वेथकाः
દ્વિતીયા
वेथकम्
वेथकौ
वेथकान्
તૃતીયા
वेथकेन
वेथकाभ्याम्
वेथकैः
ચતુર્થી
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
પંચમી
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ષષ્ઠી
वेथकस्य
वेथकयोः
वेथकानाम्
સપ્તમી
वेथके
वेथकयोः
वेथकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेथकः
वेथकौ
वेथकाः
સંબોધન
वेथक
वेथकौ
वेथकाः
દ્વિતીયા
वेथकम्
वेथकौ
वेथकान्
તૃતીયા
वेथकेन
वेथकाभ्याम्
वेथकैः
ચતુર્થી
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
પંચમી
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ષષ્ઠી
वेथकस्य
वेथकयोः
वेथकानाम्
સપ્તમી
वेथके
वेथकयोः
वेथकेषु


અન્ય