वेत्तव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
സംബോധന
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
ദ്വിതീയാ
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
തൃതീയാ
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
ചതുർഥീ
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
പഞ്ചമീ
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ഷഷ്ഠീ
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
സപ്തമീ
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
സംബോധന
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
ദ്വിതീയാ
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
തൃതീയാ
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
ചതുർഥീ
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
പഞ്ചമീ
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ഷഷ്ഠീ
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
സപ്തമീ
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
മറ്റുള്ളവ