वेत्तव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
સંબોધન
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
દ્વિતીયા
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
તૃતીયા
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
ચતુર્થી
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
પંચમી
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ષષ્ઠી
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
સપ્તમી
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
સંબોધન
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
દ્વિતીયા
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
તૃતીયા
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
ચતુર્થી
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
પંચમી
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ષષ્ઠી
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
સપ્તમી
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
અન્ય