वेटितव्य શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
સંબોધન
वेटितव्य
वेटितव्ये
वेटितव्यानि
દ્વિતીયા
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
તૃતીયા
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
ચતુર્થી
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
પંચમી
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
ષષ્ઠી
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
સપ્તમી
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
સંબોધન
वेटितव्य
वेटितव्ये
वेटितव्यानि
દ્વિતીયા
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
તૃતીયા
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
ચતુર્થી
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
પંચમી
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
ષષ્ઠી
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
સપ્તમી
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
અન્ય