वेटक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेटकः
वेटकौ
वेटकाः
സംബോധന
वेटक
वेटकौ
वेटकाः
ദ്വിതീയാ
वेटकम्
वेटकौ
वेटकान्
തൃതീയാ
वेटकेन
वेटकाभ्याम्
वेटकैः
ചതുർഥീ
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
പഞ്ചമീ
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
ഷഷ്ഠീ
वेटकस्य
वेटकयोः
वेटकानाम्
സപ്തമീ
वेटके
वेटकयोः
वेटकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेटकः
वेटकौ
वेटकाः
സംബോധന
वेटक
वेटकौ
वेटकाः
ദ്വിതീയാ
वेटकम्
वेटकौ
वेटकान्
തൃതീയാ
वेटकेन
वेटकाभ्याम्
वेटकैः
ചതുർഥീ
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
പഞ്ചമീ
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
ഷഷ്ഠീ
वेटकस्य
वेटकयोः
वेटकानाम्
സപ്തമീ
वेटके
वेटकयोः
वेटकेषु
മറ്റുള്ളവ