वेजितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेजितव्यः
वेजितव्यौ
वेजितव्याः
સંબોધન
वेजितव्य
वेजितव्यौ
वेजितव्याः
દ્વિતીયા
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
તૃતીયા
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
ચતુર્થી
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
પંચમી
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
ષષ્ઠી
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
સપ્તમી
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेजितव्यः
वेजितव्यौ
वेजितव्याः
સંબોધન
वेजितव्य
वेजितव्यौ
वेजितव्याः
દ્વિતીયા
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
તૃતીયા
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
ચતુર્થી
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
પંચમી
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
ષષ્ઠી
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
સપ્તમી
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
અન્ય