वेच्छितव्या ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
സംബോധന
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
ദ്വിതീയാ
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
തൃതീയാ
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
ചതുർഥീ
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
പഞ്ചമീ
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ഷഷ്ഠീ
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
സപ്തമീ
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
സംബോധന
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
ദ്വിതീയാ
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
തൃതീയാ
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
ചതുർഥീ
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
പഞ്ചമീ
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ഷഷ്ഠീ
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
സപ്തമീ
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
മറ്റുള്ളവ