वेच्छितव्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छितव्यम्
वेच्छितव्ये
वेच्छितव्यानि
സംബോധന
वेच्छितव्य
वेच्छितव्ये
वेच्छितव्यानि
ദ്വിതീയാ
वेच्छितव्यम्
वेच्छितव्ये
वेच्छितव्यानि
തൃതീയാ
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
ചതുർഥീ
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
പഞ്ചമീ
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ഷഷ്ഠീ
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
സപ്തമീ
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छितव्यम्
वेच्छितव्ये
वेच्छितव्यानि
സംബോധന
वेच्छितव्य
वेच्छितव्ये
वेच्छितव्यानि
ദ്വിതീയാ
वेच्छितव्यम्
वेच्छितव्ये
वेच्छितव्यानि
തൃതീയാ
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
ചതുർഥീ
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
പഞ്ചമീ
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ഷഷ്ഠീ
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
സപ്തമീ
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु


മറ്റുള്ളവ