वेच्छयितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
സംബോധന
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
ദ്വിതീയാ
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
തൃതീയാ
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ചതുർഥീ
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
പഞ്ചമീ
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ഷഷ്ഠീ
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
സപ്തമീ
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
സംബോധന
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
ദ്വിതീയാ
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
തൃതീയാ
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ചതുർഥീ
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
പഞ്ചമീ
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ഷഷ്ഠീ
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
സപ്തമീ
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
മറ്റുള്ളവ