वेच्छयमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
સંબોધન
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
દ્વિતીયા
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
તૃતીયા
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
ચતુર્થી
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
પંચમી
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ષષ્ઠી
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
સપ્તમી
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
સંબોધન
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
દ્વિતીયા
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
તૃતીયા
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
ચતુર્થી
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
પંચમી
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ષષ્ઠી
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
સપ્તમી
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु


અન્ય