वेच्छनीय શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेच्छनीयम्
वेच्छनीये
वेच्छनीयानि
સંબોધન
वेच्छनीय
वेच्छनीये
वेच्छनीयानि
દ્વિતીયા
वेच्छनीयम्
वेच्छनीये
वेच्छनीयानि
તૃતીયા
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
ચતુર્થી
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
પંચમી
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
ષષ્ઠી
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
સપ્તમી
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेच्छनीयम्
वेच्छनीये
वेच्छनीयानि
સંબોધન
वेच्छनीय
वेच्छनीये
वेच्छनीयानि
દ્વિતીયા
वेच्छनीयम्
वेच्छनीये
वेच्छनीयानि
તૃતીયા
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
ચતુર્થી
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
પંચમી
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
ષષ્ઠી
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
સપ્તમી
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु


અન્ય