वेचनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेचनीयः
वेचनीयौ
वेचनीयाः
സംബോധന
वेचनीय
वेचनीयौ
वेचनीयाः
ദ്വിതീയാ
वेचनीयम्
वेचनीयौ
वेचनीयान्
തൃതീയാ
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ചതുർഥീ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
പഞ്ചമീ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ഷഷ്ഠീ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
സപ്തമീ
वेचनीये
वेचनीययोः
वेचनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेचनीयः
वेचनीयौ
वेचनीयाः
സംബോധന
वेचनीय
वेचनीयौ
वेचनीयाः
ദ്വിതീയാ
वेचनीयम्
वेचनीयौ
वेचनीयान्
തൃതീയാ
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ചതുർഥീ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
പഞ്ചമീ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ഷഷ്ഠീ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
സപ്തമീ
वेचनीये
वेचनीययोः
वेचनीयेषु
മറ്റുള്ളവ